OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 2, 2021

 केरलेषु अन्तर्जालद्वारा  तत्समयसुविधया अध्ययनवर्षस्य समारम्भः। 

उत्साहेन पठन्तु इति मुख्यमन्त्री पिणरायि विजयः।

     प्रथमदृष्ट्या कार्यविघ्नानां सन्दर्भः अवसराण्येव। एते नूतनलोकनिर्माणस्य प्रारम्भाः भवन्ति। नूतनाध्ययनवर्षेस्य कक्ष्या तत्समय (online) अन्तर्जाल-माध्यमेन इत्यतः  न्यूनोत्साहिनः मा भवन्तु इति केरलस्य मुख्यमन्त्रिणा पिणरायि विजयेन निगदितम्। छात्रेभ्यः स्वच्छन्देन आशयविनिमयाय सन्दर्भं कर्तुं सज्जीकरणानि करिष्यन्ति इति   विद्यालयीयप्रवेशनोत्सवस्य राज्यस्तरीयोद्घाटनसमारोहे सः न्यवेदयत्। अधुनैव अध्ययनस्य आरम्भः करणीयः। क्रियात्मककार्याणि गृहे करणीयानि।  नूतनलोकः  छात्राणां लोकः एव। कार्यविघ्नानि नूतनानि अवसराण्येव इति  सः छात्रान् अस्मारयत्।