OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 7, 2021

 चीने त्र्यधिकवयस्कान् वाक्सिनीकर्तुम् अनुज्ञा। 

  बय्जिङ्> चीनराष्ट्रे त्रिभ्य आरभ्य सप्तदशवयःपर्यन्तं बालेभ्यः अपि 'कोरोणावाक्'नामकं वाक्सिनं दातुमनुज्ञा दत्ता। सर्वकारस्य स्वामित्वे वर्तमानेन ग्लोबल् टैम्स् माध्यमेन एवेयं वार्ता बहिः प्रसारिता। 

  मनुष्येषु वाक्सिनस्य प्रथम द्वितीयस्तरपरीक्षणानि पूर्णतां प्राप्तानि। १-१७ वयस्काः शतशः बालसन्नद्धप्रवर्तकाः परीक्षणस्यास्य अंशाः अभवन्। वाक्सिनं फलप्रदमिति सिनोवाक् वाक्सिननिर्माणसंस्थायाः अध्यक्षेण यिन् वेय्तोङ् इत्यनेनोक्तम्।