OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 2, 2021

होक्कि- भारतं पूर्वान्त्यचक्रे।

  टोक्यो>  पुरुषाणां  होक्किक्रीडापरम्परायां भारतं पूर्वान्त्यचक्रं प्राविशत्। अत्यन्तमुत्साहभरिते चतुर्थांशचक्रे ब्रिट्टनदलं ३-१ इति लक्ष्यकन्दुकक्रमेण पराजित्य एव भारतस्य पूर्वान्त्यचक्रप्रवेशः। कुजवासरे सम्पत्स्यमानायां तस्यां स्पर्धायां प्रतियोगी बेल्जियदलः। वनितानां होक्कीस्पर्धायां अद्य भारत-आस्ट्रेलिययोः चतुर्थांशचक्रं सम्पद्यते। 

 लमोण्ट् मेर्सलः शीघ्रतमः धावकः। 

ह्यः सम्पन्नायाः पुरुषाणां १००मीटर् धावनक्रीडायाः अन्तिमचक्रे इट्टलीराष्ट्रतः लमोण्ट् मेर्सल् जेकबः प्रथमस्थानं प्राप्य [९.८सेकन्ड् समयः] सुवर्णपदकं लब्धवान्। अमेरिक्कायाः फ्रड् कार्ले रजतपदकं , कानडायाः आन्द्रे डि ग्रासे कांस्यपदकं च प्राप्तवन्तौ।