OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 2, 2021

मध्यप्रदेशे अतिवृष्टिः। गृहाणि भूमिसात् अभवत्। षट् जनाः मृताः।

 भोपालः> भारतस्य उत्तरभागे वृष्ट्यां अनुवर्तितायां सत्यां मध्यप्रदेशे द्वे गृहे  अधः पतिते  षट् जनाः मृताः च। रेवा जनपदे एकस्य कुटुम्बस्य चत्वारः जनाः गृहपतनेन मृताः। द्वे शिशू तयोः पिता पितामही च मृताः। सिङ्गोली जनपदे एकस्य कुटुम्बस्य द्वे शिशू अपि मृतेषु अन्तर्भूतौ। अतिवृष्टिः रक्षाप्रवर्तनान् बाधते। भोपाल्, रेवा, सिद्धि, साह, सत्नादिषु जनपदेषु जाग्रतानिर्देशः ख्यापितः अस्ति। राजस्थानस्य जोधपुर रेल् विभागस्य यानपथ: जल प्रवाहे निष्कासितः। मार्गाः अपि भग्नाः। पश्चिमवंगः जम्मु-काश्मीरं जार्खण्डः इत्यादिषु  प्रदेशेषु वृष्टिः इदानीमपि अनुवर्तते।