OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 17, 2015

आधार् - अधिकमेखलासु
 
वदिल्ली - विविधाः निवृत्तवेतनपद्धतयः, ग्रामीण कर्मनिर्णयपद्धतिः, प्रधानमन्त्रिणः जनधनयोजना एंप्लोयीस् प्रोविडन्ड फन्ट् निवृत्तवेतनं इत्येषामपि आधारसंख्या  बाधका भवितुमर्हतीति सर्वोच्चन्यायालयः केन्द्र सर्वकारं निरदिशत्।आधार पद्धतिः पौरस्य स्वकार्यतां प्रति प्रवेशनमिति आरोपणमधिकृत्य निर्णेतुं विषयोय़ं भरणघटनासमित्यै प्रेषितः।


कलामस्य जन्मस्थानम् इतःपरम् अमृतनगरम्।

नवदिल्ली - भूतपूर्वस्य भारत राष्ट्रपतेः यशःशरीरस्य ए पि जे अब्दुल् कलामस्य जन्मदेशः रामेश्वरः केन्द्रसर्वकारस्य अमृतं पद्धतौ अन्तर्भूत इति केन्द्रमन्त्रिणा वेङ्कय्य नायिडुना उक्तम्। गतदिने डि आर् डि ओ मद्ध्ये प्रचलिते कलामस्य ८४ तमे जन्मदिनाघोषे एवं प्रख्यापनं जातम्। रामेश्वरे कलामवर्याय स्मारकनिर्माणमपि परिगण्यते।