OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 6, 2015

तद्देशीयनिर्वाचनम् - निर्वाचनयन्त्रदोषमधिकृत्य विशेषान्वेषणम्।

मलप्पुरम् - मलप्पुरे मतदानयन्त्राणां सम्भूय जातं दोषम् अधिकृत्य विशेष: सङ्घः अन्वेषणं करिष्यतीति गृहमन्त्री रमेश् चेन्नित्‍तला अवदत् । निर्वाचन कम्मीषणस्य सकाशात्  लब्धे सति सपदि तदधिकृत्य विज्ञप्तिः भविष्यति । अयं विषय: गौरवयुक्तः इत्यपि तेन स्पष्टीकृतम् । जनपदे यन्त्रदोषकारणेन स्थगितनिर्वाचनेषु त्रयोदश पञ्चायतेषु सप्तविंशतिषु मतदानकेन्द्रेषु पुनर्निर्वाचनं कारणीयम् इति जनपदाधिकारिणा भास्करवर्येण राज्यनिर्वाचनकम्मीषन् प्रति सूचितम्। निर्वाचनस्थगनम् अधिकृत्य विविध राजनैतिकदलैः प्रतिषेधाः कृताः आसन् । यन्त्रदोषेण  सप्तत्यधिकद्विशतेषु (२७०) केन्द्रेषु निर्वाचनं स्थगितमासीत्   । यन्त्रेषु निर्यासादीनां स्थापनेन दोष: कारितः इति अवलोकितमासीत् । मुस्लीमलीग्‌ शक्तिकेन्द्रेषु  एव  एतत् दृष्टम् . I
तृश्शूरे यन्त्रदोषेण स्थगितनिर्वाचनेषु  अष्टस्थानेषु शुक्रवासरे पुनर्निर्वाचनं भविष्यति । कुन्नत्तङ्ङाडि , दक्षिण एरव् , पूतनक्करा , वेल्लार्कुलं, अन्नमनडा , कय्पमङ्गलं  एङ्ङडियूर् ,  चेलक्करा  , इत्यादि स्थानेषु एव पुनर्निर्वाचनं भविष्यति  ।