OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 9, 2016

इतिहासे ऐदम्प्रथमतया गणतन्त्रदिनस्य
पथसञ्चलने फ्रञ्च् सैन्यमपि ।

french armyनवदेहली > जनवरी २६ दिनाङ्के नवदेहल्यां भविष्यमाणे   गणतन्त्रदिनपथसञ्चलने फ्रञ्च् सैन्यमपि भागभाक् भविष्यति। इतिहासे ऐदम्प्रथमतया एव भारतीय सेनया सह कस्यचन विदेशराष्ट्रस्य सैनिकाः गणतन्त्रदिने राजपथे सङ्गच्छन्ति। फ्रञ्च् राष्ट्रपतिः फ्रान्स्व ओलोन्द् एव गणतन्त्रदिने मुख्यातिथिः। मुख्यातिथित्वेन पञ्चमवारमेव फ्रञ्च् भरणाधिकारी आयाति। तथा च अद्य अरब्‍धे संयुक्त परिशीलने भागं वोढुं ५६ अङ्ग फ्रञ्च सैन्यं राजस्थानं प्राप्तवत् । केचन सैनिकाः अपि आगमिष्यन्ति इति सूचना। आतङ्क वादं विरुध्य युद्धे सहकाराय एव शक्ति २०१६ इति नाम्ना संयुक्त सैनिक परिशीलनम् ।


मुफ्ति मुहम्मद् सयिद् दिवङ्गतः।

नवदिल्ली > जम्मु-काश्मीरस्य मुख्यमन्त्री पि. डि. पि दलस्य स्थापकनेता च मुफ्ति मुहम्मद सयिदः दिल्ल्यां AIMS आतुरालये दिवंगतः।श्वासकोशे अणुबाधया चिकित्सितः आसीत्।
तस्य पुत्री मेहबूबा मुफ्ती मुख्यमन्त्री भविष्यति। 

CBSE विद्यालयेषु कृत्रिम-सङ्करभोजनानां निरोधः।

चेन्नै>केन्द्रसर्वकारपाठ्यक्रमविद्यालयानाम् (CBSE)  अल्पाहारगृहेषु कृत्रिम-सङ्करभोजनानां (जङ्क्फुड्)निरोधः आविष्कृतः। राष्ट्रे सर्वत्र सिबिएस् सि विद्यालयानां एष नियमः प्रबलः अस्ति।

लवणमधुरमेदाधिकानां  भोज्यवस्तूनां विक्रयः अल्पाहारगृहे समीपापणेषु च निरुद्धः।अतः भर्जः चाकलेहः पिसा बर्गरः इत्यादीनां विक्रयणे नियन्त्रणं भविष्यति।एतादृशानां भोज्यानामुपयोगेन छात्रेषु रोगाः वर्धन्त इत्यवसिथां परिगण्य एव सि बि एस् सि संस्थया अयं निर्णयः कृतः।