OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 31, 2016

शनीश्वरमन्दिरे स्त्रीप्रवेशम् अनुमन्तव्यं - न्यायालयः।

मुम्बई > यत्र यत्र मन्दिरेषु पुरुषाणां प्रवेशनानुमतिः अस्ति तत्र तत्र महिलानां प्रवेशाय राज्ये कोsपि विरोधः न विद्यत इति महाराष्ट्रा उच्चन्यायालयेन निर्दिष्टम् ।
  अहम्मदनगरे शनि शिनांपूरमन्दिरे स्त्रीणां प्रवेशनिषेधं विरुद्ध्य नीलिमा वर्तक् नामिकया अभिभाषकया विद्या बाल् नामिकया समाजप्रवर्तकया च समर्पिते सार्वजनीनपरिदेवने एव न्यायालयस्य एतादृशं निरीक्षणम्।

मद्यपानस्य समापनं करिष्यामः सत्यापनं कृवा बीहार् राज्यस्य सामाजिकाः।

पट्ना > नियमसभायां सामाजिकानां सामाजिकत्वसत्यार्पणमेव सामान्येन प्रचलति। किन्तु बिहार् मियम सभायां बुधवासरे कृते सत्यप्रतिज्ञायां मद्यं त्यजामि इत्यासीत् सत्यार्पण-वाक्यम्। शासन-प्रतिपक्ष-भेदान्  विहाय  २४३ सामाजिकाः मिलित्वा एकमनसा प्रतिज्ञां कृतवन्तः। एप्रिल् मासात् आरभ्य राज्ये मद्य निरासः निश्चितः अस्ति।

केरले डिजिटल् साक्षरतायज्ञः प्रारब्धः।

तृश्शिवपेरूर्> राष्ट्रस्य प्रथमं सम्पूर्ण साक्षरताराज्यम् इति प्रथितं केरलम् ई- साक्षरतायामपि अनन्यादृशलाभाय प्रवर्तनम् आरब्धम् । राज्यं १००% साक्षरं कर्तुम् ऐटि मिषन् संस्थया पद्धतिः आरब्धा।
  राज्यस्य छात्रारक्षकसंधस्य (students police cadet) नेतृत्वे सर्वानपि जनान् डिजिटल् साक्षरान् कर्तुमेव लक्ष्यम् । प्रथमसोपानाय १७ कोटिरूप्यकाणाम् अनुमतिः लब्धा । प्रथमसोपानं सेप्तंबर् मासे पूर्तीकर्तुं निश्चितम्।