OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 19, 2016

संस्कृतवार्ता वाचने छात्रेभ्यः परिशीलनम्। 

कोच्ची > केरलेषु एरणाकुळं जिल्लायाः सर्वशिक्षा अभियानः सम्प्रति वार्तायाः सहकारितया विद्यालय-छात्रेभ्यः वार्ता वाचने परिशीलनं दास्यति। अष्टमकक्षा पर्यन्तेभ्यः छात्रेभ्यः एव प्रवेशः। एप्रिल् मासस्य २०, २१, २२ दिनाङ्केषु वाचन परिशीलन सत्रम् आयोजियिष्यते। कर्यक्रमे भागभाजिनः नाम मार्च् मासस्य ३० तः पूर्वं विद्यालयस्य प्रथमाध्यापकेन E Mail द्वारा प्रेषणीयाः।  छात्रस्य नाम, पितुः दूरवाणीसंख्या च सूचनीया।
परिशीलनेषु विजयिभ्यः सम्प्रति वार्तां वार्ताः अवतारयितुम् अवकाशः दास्यते।