OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 13, 2016

विश्वसांस्कृतिकोत्सवस्य शुभारंभः।

नवदिल्ली > जीवनकलायाः पञ्चत्रिंशत् (३५) तम वर्षस्य वैशिष्ट्यप्रकाशनमिव विश्वसांस्कृतिकोत्सवः नवदिल्यां यमुनानद्यास्तीरे भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोडीवर्येण समुद्घाटितः। विश्वसंस्कृतेः विपुलतायां सहस्राधिकैः नर्तकैः सङ्गीतज्ञैः सम्पूर्णयां वेदिकायां दीपप्रज्वालनं कृत्वा भाषमाणः मोडिवर्यः कलाकाराणां कुम्भमेलेयं इति अवदत्। भारतस्य सांस्कृतिकपरम्परां विश्वं अत्यत्भुतेन पश्यन्ति। जीवनकला द्वारा भारतं कीदृशम् इति लोकः ज्ञातवन्तः इति च अवदत्I श्री श्री रविशङ्करमहोदयस्य अनुग्रहभाषणं हर्षारवेण सह जनैः स्वीकृतम्। राष्ट्रान्तरसमस्यायाः परिहारः भवति जीवनकला इति जीवन कलायाः आचार्यः अवदत्। यू.ए. ई. सांस्कृतिकमन्त्री षैख् नह्यान् बिन् मुबारक् अल् नह्यान् वेदिकायां विशिष्टतया विराजमानः आसीत्। सहस्राधिकानां पण्डितानां वेद मन्त्रघोषेण मुखरितायां वेदिकायां वैदेशिकाः कलाकाराः अपि नाट्यादिकं प्रदर्शितवन्तः।

केरळ संस्कृताध्यापक फेडरेषन् - संस्कृताध्यापन-दीक्षायाम्।
कोट्टयम् > केरळसंस्कृताध्यापक फेडरेषन् नामिकायाः संस्थायाः जिल्लास्तरीय मेलनमासीत् ह्यः। मेळने प्रमुखः कार्यक्रमः अध्यापनोपकरणानां वितरणमेव आसीत्। लोकनीत्यनुसारं वेतनमधिकृत्या चर्चा एव प्रचलन्ति अन्येषाम् श्रमिकदलानां मेलने। किन्तु संस्कृताध्यापकाः अध्यापन-कौशलं वर्धयितुमुद्दिश्य बहूनि पाठनोपकराणि निर्मितानि। तानि एव अध्यापकमेलने वितरति च। आदर्शभूतानि प्रवर्तनानि कृतानि ते। कोट्टयम् कुमरनल्लूर् देवीविलासं विद्यालये आयोजिते मेलने राज्यस्तरीय आयोजकसचिवेन सनल् चन्द्रन् पुन्नाट् महाभागेन  ग्रीः01.16 Sanskrit On live नामिका चित्रमुद्रिका (DVD) युव साहितीपुरस्कारजेत्रिणे आर्याम्बिकायै दत्वा उद्घाटिता।

तेषां पाठनोपकरणानि
💿गीः .01.16 Sanskrit on live (DVD)
⭕Academic videos for UP classes. ⭕Sanskrit albums.⭕Amarakosam PDF and audio.
⭕Sanskrit Dictionaries.
⭕E-Books.
⭕Sanskrit related news & videos.
⭕Sanskrit posters.
⭕160 ayurveda related slides.
⭕Sanskrit related power  presentations. (Academic).
⭕Advertisement videos (Sanskrit).
⭕Sanskrit songs.


पदोन्नत्यै आरक्षणं नार्हताभवेत्- सर्वोच्चन्यायालयः।

नवदिल्ली > सर्वकारवृत्तिषु उन्नतस्थानं प्राप्तुम्  पट्टिकापरिगणितजाति - पट्टिकापरिगणितवर्गाणाम् विद्यमानारक्षणम् नानुवर्तनीयमिति सर्वोच्चन्यायालयः। विविधसर्वकारवृत्तिषु पट्टिकजातिवर्ग-विभागेभ्यः आनुपातिकं प्रातिनिध्यं न लभत इति परिदेवनं परिगणयन्नासीत्  न्यायालयः।

सूर्याघातेन पीड्यन्ते कर्मकराः

पालक्काट् (केरळम्) >भारतस्य विविधेषु राज्येषु सूर्यातपेन तापः वर्धितःI गतदिने  केरलस्य पालक्काट् जिल्लायां त्रयः सूर्याघातेन  दाहिताः। अतः कर्मकाराः मध्याह्ने  घण्डात्रयम् आतपात् दूरे भवितव्यम् इति स्वास्थ्यमन्त्रालयेन उद्बोधितम्।