OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 30, 2016

द्वि-दिवसीयसंस्कृतशिक्षणवर्गः

पुदुच्चेरी> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः द्वि-दिवसीयसंस्कृतशिक्षणवर्गः (स्तरः – I) 2016 वर्षस्य एप्रिल्-मासस्य षोडश-सप्तदश-दिनाङ्कयोः ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः ‘श्री-अरविन्द-भवन’-परिसरे मुशीराबाद्-समीपे व्यवस्थापयिष्यते।

एतस्य शिक्षणवर्गस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः  अभ्यासः इत्यादि च वैज्ञानिकदृष्टिकोण-द्वारा भविष्यन्ति।   केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां  शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि  संस्कृतेन पाठयिष्यते।

हैदराबाद्-नगरस्य प्रसिद्धः भाषावैज्ञानिकः डॉ. वाई.एन्. राव्-महोदयः एतस्य शिक्षणवर्गस्य आयोजनं करिष्यति।

ये उपरिनिर्दिष्टे शिक्षणवर्गे भागग्रहणमिच्छन्ति ते पाठ्यक्रमसञ्चालकं डॉ. वाई.एन्. राव्-वर्यं प्रति ईमेयिल्-पत्रं (सङ्केतः – “Dr. Y.N. RAO  <doctorynrao@yahoo.co.in>) प्रेषयित्वा विवरणं प्राप्नुवन्तु।

2016 वर्षस्य एप्रिल्-मासस्य 7 दिनाङ्कः एव परिपूरितानि आवेदन"पत्राणि प्रेषयितुम् अन्तिमतिथिः अस्ति।