OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 24, 2016

किरण् बेदी पुतुच्चेरी प्रदेशस्य लफ्टनन्ट् राज्यपालः। 

नवदिल्ली - भूतपूर्वा ऐ पि एस् कार्यकर्त्री तथा च भाजपा नेत्री किरण् बेदी पुतुच्चेरी राज्यस्य लफ्टनन्ट् राज्यपालरूपेण नियुक्ता।
  विधानसभानिर्वाचने तत्र कोण्ग्रस्  दलं विजयं प्राप्नोत्। मन्त्रिसभायाः सत्यप्रतिज्ञा २५ तमे दिनाङ्के प्रतिक्षते। ततः पूर्वं किरण्बेदीवर्यया  कर्तव्यं वोढुमर्हति। राष्ट्रस्य प्रथमवनिता ऐ पि एस् अधिकारी भवति किरण् बेदी।

महाराष्ट्रायां जूतानां न्यूनपक्षपदम्।

मुम्बई >राष्ट्रेरे जूतवंशजेभ्यः  न्यूनपक्षपदवीं दातुं सर्वकारस्य निश्चयः। अतः एतेषां कृते शैक्षिक - सांस्कृतिक मण्डलेषु सविशेषाधिकाराः लप्स्यन्ते। किञ्च विशुद्धस्थानं जरुसलें सन्दर्शितुं सर्वकारीयार्थिकसाह्यमपि दास्यति।
  न्यूनातिन्यूनं पञ्चसहस्रं जूताः राष्ट्रे विद्यन्ते। तत्र प्रायेण अर्धसंख्याकाः महाराष्ट्रायां मुम्बई पूने कोङ्कण् मणडलेषु वर्तन्ते।

तमिळ् नाट् राज्ये ५०० मदिरालयाः रोधिताः

चेन्नै > मुख्यमन्त्रिणी पदवीम् आरुह्य जयललिता महाभागया ५०० मदिरालयाः बन्धिताः। शिष्टाणां प्रवर्तन समयः प्रातः दशघण्डातः आरम्भय  रात्रौ दश पर्यन्त इति पुनर्निर्णीतः च। गार्हिकोपयोगाय १०० यूनिट्ट् वैद्युति  तन्तुवायानां कृते ७५० यूनिट्ट् वैद्युति च निशुल्कं लभते।