OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 24, 2016

दशवर्षाधिकपुरातनानां डीसल् यानानां निरोधनम्। 

कोच्ची - केरले  दशवर्षाधिकपुरातनत्वमार्जितानि डीसल् तैलयानानि राज्यस्य षट्सु कोर्परेषन् प्रदेशेषु च निरुध्य देशीयहरितन्यायाधिकरणस्य आदेशः। सार्वजनीनगतागतोपयोगयुक्तेभ्यः ऋते  २००० सि सि मानकादुपरि शक्तियुक्तानां  डीसल् यानानां पञ्जीकरणमपि अस्थायित्वरूपेण निरुद्धम्।
  के एस् आर् टि सि संस्थायै प्रतिकूलाय भविष्यति एषः आदेशः। तिरुवनन्तपुरम, कोल्लं, कोच्ची, तृश्शूर्, कोष़िक्कोट्, कण्णूर् इत्येषु कोर्परेषन् नगरेषु विद्यमानानां अल्पभारयानानां बहुभारयानानां च निरोधः आदिष्टः।

केरले नूतनसर्वकारस्य  सत्यप्रतिज्ञा अद्य।

अनन्तपुरी - केरले पिणरायी विजयस्य नेतृत्वे नूतनसर्वकारस्य सत्यशपथकार्यक्रमाय अनन्तपुरी सेन्ट्रल् स्टेडियं सिद्धम्। अद्य सायं चतुर्वादने राज्यपालस्य पि सदाशिवं वर्यस्य सान्निध्ये  सत्यप्रतिज्ञां करिष्यति।
   जनानामपि कार्यक्रमे भागभागित्वं वोढुम् अवसरः लप्स्यते। मुख्यवितानस्य २५०० सदस्यानाम् आसनव्यवस्था अस्ति। किञ्च पञ्चायुतं जनानां कार्यक्रमान् साक्षात् द्रष्टुं सौकर्यः वर्तते।
  कार्यक्रमेस्मिन् राजनैतिक सांस्कृतिक धार्मिकप्रमुखाः च निमन्त्रिताः सन्ति।