OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 13, 2016

कोप्पा अमेरिक्कातः ब्रसील् बहिर्गतम्। 

मसाच्चुसेट्स् >कोप्पा अमेरिक्का पादकन्दुकक्रीडातः पेरु राष्ट्ं प्रति पराजितः ब्रसीलदेशः अन्तिमचतुर्थांशम् अप्राप्य बहिर्गतः।  पेरु राष्ट्रेणार्जितं कन्दुकलक्ष्यं  विवादात्मकमासीत्। पेरोः क्रीडकस्य रौल् रुड्डियास् नामकस्य हस्तं संस्पृश्य एव कन्दुकः जाले पतितः इति विदग्धैः उच्यते। तत्तु विवाकेन न निर्णीतं च। एतत् ब्रसील् दुरन्ताय अभवत्।

उन्मादक वस्तूनां विनिमयमधिकृत्य ज्ञापितेभ्यः मूल्यस्य प्रतिशतं पञ्च  (५% ) लप्स्यते - ऋषिराजसिंहः

अनन्तपुरी > केरळेषु उन्मादकवस्तूनां विनिमयं प्रतिरोद्धुं एक्सैस् कम्मीषणरः ऋषि राजसिंहः सम्मानं प्रख्यापितवान् । एतदनुसारं गोप्य रूपेण उन्मादवस्तूनां विनिमयमधिकृत्य ज्ञापनीयम् । इदानीं भारतस्य विभिन्नप्रदेशेषु विद्यमानेषु कलाशालायाः तथा विद्यालयस्य च परिसरेषु उन्मादवस्तूनां विक्रयः प्रचलति।

उड्ता पञ्चाबस्य प्रदर्शनानुमतिः। 

मुम्बई > ' उड्ता पञ्चाब् ' इति हिन्दी चलच्चित्राय मुम्बई उच्चन्यायालयः प्रदर्शनाङ्गीकारम् अदात्। अभिषेक् चौबे वर्यस्य निदेशकत्वे सिद्धतामाप्तस्य चलच्चित्रस्य  ८९ दृश्यानि वर्ज्यानि इति कारणेन युक्तियुक्तविवेचननिर्वाहकसंघः (Senser board) प्रदर्शनानुमतिं  निराकृतवानासीत्।
  एतद्विरुध्य निर्मातृभिः समर्पितायां याचिकायामेव उच्चन्यायालयस्य अनुकूलविधिः।