OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 26, 2016

एन्.एस्.जि भारतं बहिः एव
 सोल् > एन् एस् जि मध्ये अङ्गत्वसम्पादनाय भारतेन समर्पितं निवेदनम् अवगणय्य सङ्घस्य २६-तमः योगः समाप्तःI आणवनिर्व्यापनसम्मतपत्रे भारतं मुद्रां न अकरोत् इति कारणेन तादृशराष्ट्रेभ्यः सङ्घाङ्गत्वं न कल्पनीयम् इति निर्णयः योगे स्वीकृतः। चैनाम् अतिरिच्य ब्रसील्, आस्ट्रिया, न्यूसिलाण्ट्, तुर्की, स्विट्सर्लाण्ट् इत्यादीनि राष्ट्राणि भारतं विरुद्ध्य निर्णयम् अकुर्वन्। तथापि भारतस्य प्रवेशनं वर्षेऽस्मिन्नेव सम्भवतीति अमेरिकायाः औद्योगिकवृन्दं सूचयति।योगे अष्टस्त्रिंशत् राष्ट्राणां सहयोगः भारतेन सम्पादितः।

विश्वस्य दशसु सामूहिकसंरम्भकेषु भारतीयवनिता अपि
न्यूयोर्क् > मानविकनीतिसंरक्षणं,परिस्थितिसंरक्षणं, दुर्व्यवहारान् प्रति समरः इत्यादीन् कार्यक्रमान्‌ लक्ष्यीकृत्य प्रवर्तमानेषु दशसु सुस्थिरसामूहिकसंरम्भकेषु "अय्ष्" इति संस्थायाः स्थापकनेत्री भारतीयवनिता सुबैदा बायी अपि स्थानं प्राप्तवती।दारिद्र्यम् अनुभवतां स्त्रीणां सम्पूर्णम् उन्नमनमेव अय्ष् संस्थायाः मुख्यं लक्ष्यम्।ऐक्यराष्ट्रसभायाः पट्टिकायां लब्धं स्थानम् अभिमानप्रदमेवेति सुबैदा बायी महोदयया अभिप्रेतम्।ऐक्यराष्ट्रसभायाः केन्द्रे संवृत्ते आगोलनेतृयोगे परमाध्यक्षेण बान् कि मूण् महोदयेनैव पट्टिका प्रख्यापिता।

ऐ.टि मण्डले अनिश्चितत्वम् - उद्योगस्थाः आशङ्कायाम्‌। 
कोच्चि > ऐ.टि सङ्घैः यूरोप् मध्ये आर्थिकसमस्यायां कष्टमनुभूयमानेऽस्मिन् सन्दर्भे भारते विद्यमाना: ऐ.टि सङ्‌घाः अपि आशङ्कायाम्।ऐ. टि मण्डले भारतीयव्यापारस्य ३०% यूरोप् मध्ये एव। एतेषां व्यापाराणां मुख्यं केन्द्रं तु लण्टन् देशः च। यूरोप्यन् वृन्दात् ब्रिट्टणस्य बहिर्गमनेन आर्थिकमण्डले महती समस्या एव सञ्जाता। अधुना प्रचारमानस्य सोफ्ट्वेयर् व्यापारस्य महान् नष्टः अपि प्रतीक्ष्यते च।