OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 15, 2016

यन्त्रवत्कृतमत्स्यबन्धननिरोधः (Trolling) आरब्धः।

कोल्लम् > केरळे ४७ दिनात्मकमत्स्यबन्धननिरोधः आरब्धः। यन्त्रवत्कृतनौकाः उपयुज्य समुद्रान्तर्भागेषु मत्स्यबन्धनं मत्स्यप्रजननप्रक्रियां प्रतिकूलतया बाधते। अत एव प्रजननकाल इति निर्णीते मण्सूण् काले मत्स्यबन्धने निरोधः आविष्कृतः। 
    किन्तु परम्परागतधीवरैः नियन्त्रणमङ्गीकृत्य मत्स्यबन्धनाय अनुमतिः अस्ति। जूण् १५ दिनाङ्कादारभ्य जूलाय् ३१ पर्यन्तमेव निरोधनम्।