OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 24, 2016

पाकिस्तानेन सह क्रिकट् समाप्यते-बि सि सि ऐ। 
 कोष़िकोट्(केरलम्) > उरी भीकराक्रमणात्परं भारत-पाकिस्तानयोः बान्धवः अनुदिनं दुष्करावस्थां प्रापयन् वर्तते। इदानीं भारत-पाकिस्तानयोः क्रिकट् बान्धवः अपि दूषयन् वर्तते। पाकिस्तानेन सह क्रिकट् मध्ये बान्धवं परिसमापयितुं बि सि सि ऐ पक्षतः आलोचना वर्तते इति अध्यक्षेण अनुरागठाकुरेण अवदत्। सैनिकानां प्राणानपेक्षया क्रिकट् कीडायाः किमपि प्राधान्यं नास्तीति तेन उक्तम्। भा ज पा दलस्य सामाजिकः सः कोष़िकोट् मण्डले दलस्य राष्ट्रियनिर्वाहकसमित्याः अधिवेशने भागं गृहीत्वा भाषमाणः आसीत्। वर्षेऽस्मिन् पाकिस्तानेन सह क्रीडा नैव निश्चिता, इतःपरं कीडा आवश्यकी वा इति चिन्तनीयं वर्तते-तेन उक्तम्।


 RN2 प्रथमनिकषस्पर्धा : - न्यूसिलान्ट् सुरक्षितस्थाने।
   काण्पुर् > भारतेन सह निकषस्पर्धापरम्परायाः प्रथमस्पर्धायां न्यूसिलान्ट् द्वितीयदिनस्य समापनसमये सुरक्षितस्थानं प्रापयत्।वृष्ट्या द्वितीयदिनस्य क्रीडा पूर्वमेव समापिता। तदानीं न्यूसिलान्ट्   १५२-१ इति सुरक्षितस्थाने भवति। अर्धशतकेन नेता केयिन् विल्यंसः टों लाथं च पादक्षेत्रे भवतः। प्रथम इन्निङ्‌स् मध्ये भारतं न्यूसिलान्टेन ३१८ धावनङ्केषु निष्कासितं वर्तते।

 RN3 सम्भाषणोपयोगाय मूल्यं नास्ति-विपणीं ग्रहितुं बिएस्एन्एल् अपि।
  नवदहली > वार्ताविनिमयसेवनमण्डले  सेवनदातृणां मध्ये स्पर्धा।सेवनेभ्यः(अन्तर्जालसहितेभ्यः)न्यूनमूल्यैः सह मुकेष्‌ अम्बानेः रिलयन्स् जियो इति संस्थया एव प्रथमं पद्धतिराविकृता। इदानीं सर्वकारसामान्यमण्डलस्य बिएस्एन्एल् संस्थया अपि मूल्येषु न्यूनत्वम् आविष्कृतं वर्तते। सम्भाषणाय विना मूल्यं सौकर्यं दातुमेव बिएस्एन्एल् पद्धतिः इति सूचना। किन्तु आनुकूल्यमिदं डिसम्बर् मासात्परमेव लप्स्यते। रिलयन्स् जियो संस्थायाः प्रवर्तनादिकं निरीक्ष्य एव बिएस्एन्एल् संस्थया नूतनमानुकूल्यं दीयते। जियो द्वारा ४जी उपभोक्तॄणां कृते एव आनुकूल्यं चेत् बिएस्एन्एल् द्वारा २जी,३जी उपभोक्तॄणां कृतेऽपि आनुकूल्यं दीयते इत्येतत् सविशेषता भवति। अधुना बिएस्एन्एल् द्वारा रात्रिकालेषु तथा रविवासरेषु च सेवनं निशुल्कतया भवति।