OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 21, 2016

वातावरणव्यतियानम्-द्वादशकोटि जनाः दरिद्राः भविष्यन्तीति यू एन् संस्तुतिः।
रोम् > वातावरण-व्यतियानेन त्रिंशदुत्तरद्विसहस्रतमे संवत्सरे द्वि दशांशाधिक द्वादशकोटि जनाः (१२.२) नितरां दारिद्र्यं प्रति नेष्यन्तीति यू एन् संस्तुतिः।आगोल भक्ष्यसुरक्षायै बृहत्यः भीषण्यः भवन्ति वातावरणभिन्नता द्वारा । ताः बृहत्या रीत्या लघुकृषकान् बाधतेति संस्तुत्यां तस्यां ज्ञापयति।   आफ्रिक्का राष्ट्राणां कृषकसमूहानेव एतत् बृहत्तया बाधते। रोमा आस्थाने वर्तमानायाः यू एन् संघटनायाः फुड् आण्ट् अग्रिकल्चरल् ओरगनैसेषन् इति संस्थायाः संस्तुतिरियम्। आगोलतापनस्य नियन्त्रणमेकमेव परिहारमार्गमिति संस्तुत्यामस्यां विशदयति।