OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 8, 2016

शीतलपानीयेषु आरोग्यहानिकराः लोहाः। 

भारते विपणनं क्रियमाणेषु कोक्कोकोला, पेप्सी, स्प्रैट् मौण्टन् ड्यू, सेवन् अप्  इत्यादिषु शीतलपानीयेषु मानवस्वास्थ्यविनाशकारिणः पञ्चविधाः लोहांशाः अन्तर्भवन्तीति बहिरागतैः वृत्तान्तैः सूच्यते। लेड्, क्रोमियं, काड्मियं, डि ई एछ् पि ,फत्तालेट् एते लोहांशाः एव कोल्क्कत्तायां विद्यमानायां All India Institute of Hygiene and Public health नामिकायां संस्थायां कृते समीक्षणे प्रमाणीकृताः। केन्द्रस्वास्थ्यमन्त्रालयस्य निर्देशानुसारमासीत् समीक्षणम्।
      बालकेभ्यः रुच्यमानं पानीयम् इत्यस्मात् इदं परिशोधनाफलम् आशङ्काजनकं वर्तते। मस्तिष्क-वृक्कादि अवयवेषु प्रतिकूलतया प्रवर्तते इत्यतः बालकानां शारीरीक मानसिकास्वास्थ्यकारणं भविष्यति।