OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 10, 2016

देहल्यां हिमधूम पटलः अतीवगुरुतररीत्या
नवदेहली > देहल्यां हिमधूम पटलस्य आधिक्यः रूक्षः अभवत् इति वातावरण निरीक्षण केन्द्रेण उच्यते। दिवसत्रयानन्तरं स्थितिः अनुकूलं  स्यात् इति तेन उक्तम्।  तथापि इयं दुर्दशा  परिहाराय यावद्  शक्यं तावत् करिष्ये इति देहल्याः मुख्यमन्त्रिणा केजरिवाल् महोदयेन उक्तम्। इयं समस्या  परिहाराय आयोजिते विधानसभा मेलनानन्तरं भाषमाणः आसीत् सः। हिमधूमपटलानां परिहाराय  वृष्टिं वर्षयितुं श्रमः प्रचाल्यते ।  तदर्थं केन्द्र सर्वकार्यस्य साह्यं अभ्यर्धितम् इति तेन उक्तम्।

संस्कृतेः सुस्थितिः कुटुम्बाधिष्ठितम्- पि उण्णिकृष्णः। 
नेटुम्बाशेरी > सुस्थितिः कुटुम्बस्य संस्कृतिं च आश्रित्य भवति । कुटुम्बस्य सुस्थितिः तु तत्रत्यानां गृहिणीनां धर्मानुसृतं भवति इति तपस्या कला साहित्य वेदिः नाम दलस्य कार्यदर्शिना उण्णिकृष्ण-महोदयेन उक्तम्। दलस्य सारस्वत समर्पणं इति कार्यक्रमे भाषमाणः आसीत् सः। त्रिमूर्तेः तथा त्रिशक्तीनां समागमः  सर्वेष्वपि कुटुम्बेषु भवेयुः ।  ब्रह्मचर्यं पातिवृत्यं च अनुष्ठीयमानेषु समूहेषु धर्मच्युतिः न कदापि भविष्यति इति च तेन महोदयेन स्मारितः । एतस्य भाषणानन्तरं सारस्वत समर्पणं च अभवत्।  सांस्कृतिक नवोद्धानाय संघटितं कलासाहित्य-प्रवर्तकानां दलं भवति तपस्या कला साहित्य वेदिः।