OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 17, 2017

वेग-नियन्त्रकम् - राज्यैः स्वाभिमतानि ज्ञापनीयानि- सर्वोच्चन्यायालयः
नवदेहली >लोकयानेषु वेग-नियन्त्रकं घटयितुम् उद्दिश्य राज्यसर्वकारयोः अभिमतप्रकाशनाय सर्वोच्च न्यायालयः आदिशत्। पूर्वं न्यायालयस्य आदेशमासीत् किन्तु सर्वकाराः न मानिताः इत्यनेन न्यायालयेन सर्वकाराः विमृष्टाः। दिल्ली बिहारराज्ययोः गतागतसचिवाभ्याम् सप्रमाणम् उपस्थातुम् प्रधान-न्यायाधीशभ्यां जे एस् खेहर् वर्येण डि वै चन्द्र चूडवर्येण च निर्दिष्टः। सुरक्षा फौण्डेषन् नाम संस्थया दत्तायां याचिकायामेव उच्च न्यायालयस्य आदेशः।

 केरलात् अप्रत्यक्षाः अफ्गानिस्थाने ऐ एस् निवेशने।
करिप्पूर् >केरलराज्यात् कतिपयमासेभ्यः पूर्वं दुरूहसाहचर्ये अप्रत्यक्षेषु पालक्काट् कासरगोड् जनपदीयेषु द्वाविंशति युवजनाः अफ्गानिस्थाने नाङ्गहारप्रदेशस्थे ऐएस् भीकरसंस्थायाः निवेशनस्थाने परिशीलनं कुर्वन्तः इति ऐ एन् ए संस्थया प्रत्यभिज्ञातम्।
      इराखस्थयोः मोसूल् राखा नामकयोः आस्थानयोः विनष्टानन्तरं नाङ्गर्हारं  स्वकीयास्थानं कर्तुं ऐ एस् संस्थया यतते इति देशीयान्वेषण वृत्तैरुक्तम्। अफ्गानिस्थानस्य चतुस्त्रिंशत् प्रविश्यासु अन्यतमं भवति नाङ्गर्हारम्। गोत्रवर्गशासनस्य निर्णायकं प्रबलस्थानमासीत् इदं स्थानम् अल्ख्वायिदा स्थापकेन ओसामा बिन् लाडनेन   अमेरिक्काविरुद्धयुद्धस्य आस्थानत्वेन चितः च आसीत्।