OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 8, 2017

धाक्का आक्रमणस्य सूत्रधारः हतः।
धाक्का>बङ्लादेश राष्ट्रे गुल्षन् कफे भीकराक्रमणस्य सूत्रधारः इति  उच्यमानः नूरुल् इस्लाम्मर्सान् इत्याख्यः बङ्लादेशस्य आरक्षकैः सह सम्पन्नेन संघट्टनेन हत इति आरक्षकवृन्दैः उक्तम्। बहुषु हत्याव्वहारेषु अपराधित्वमापन्नः सद्दाम् होसैन् नामकः अपि संघट्टने मृतः।
    गते जूलाई प्रथमदिनाङ्के आसीत् होली आर्टिसान् कफे इति भोजनालये भीकराक्रमणं सम्पन्नम्। भारतीयासहिता एकोनत्रिंशत् जनाः अस्यां घटनायां मृताः आसन्।

समर्थम् चारित्र्यवानमञ्च भारतम् विश्वस्य आवश्यकता - सुरेश सोनी
उडुपी> भारतम् शाश्वतराष्ट्रमस्ति। मानवतायां आत्मा अस्ति। भारतम् पुनः समर्थम् चारित्र्यवानञ्च कर्तुम् विश्वस्य आवश्यकता अस्ति। हिंदू धर्मस्य मूलतत्त्वानि पुनः जनानाम् बोधयित्वा एव एतद् संभाव्यते अपि च संस्कृतम् अस्य परिवर्तनस्य वाहकत्वेन स्थास्यति, इति राष्ट्रिय स्वयंसेवक संघस्य सह सरकार्यवाहः सुरेश सोनी अद्य अत्र निवेदितवान्।
संस्कृत भारत्या उडुप्याम् आयोजिते अखिलभारतीयाधिवने बौद्धिकसत्रस्य मुख्य वक्तृरुपेण सोनीमहोदयः अभाषयत्। उडुपिक्षेत्रस्य पर्याय-श्री-पेजावर अधोक्षज-मठाधीशाः श्रीश्रीविश्वेशतीर्थ स्वामीनः, आदि चुंचुगिरी महासंस्थान मठस्य श्री विद्यासागर तीर्थ महाराजः, शाखा मठस्य श्री धर्मपालनाथ स्वामीनः, संस्कृतभारत्या नवनियुक्तः राष्ट्रिय अध्यक्षः भक्तवत्सलशर्मा तथा च समित्या प्रमुखः कार्यदर्शीः  एम. बी. पुराणिकः प्रसङ्गेस्मिन मंचस्योपरि उपस्थिताः। 
'संस्कृत भारतम् - समर्थ भारतम्' विषयं धृत्वा श्री. सोनीवर्यः मार्गदर्शनम् कृतवान्। आङ्गलेखकस्य विलड्युरांटस्य उक्तीं उद्धृत्वा सः अवदत्, “भारतं सर्वस्यापि माता एव वर्तते। सहस्रवर्षस्य यात्रायाम् केचित् आंदोलनानि भवितव्यानि एव। अधुना भारतम् द्वेप्रवाहसंगमरुपेण वर्तते। एकस्मिन् प्रवाहे दुर्बलः अपि जीवन्त अध्यात्मपरंपरा अस्ति तथा अन्यस्मिन् प्रवाहे वयं केचन् रूढ्याः श्रद्धाश्च गृहितवन्तः ये सहस्रशः वर्षानि आक्रमकाभ्याम् दत्तानि। राष्ट्रियवृत्तिः धारयन् नागरिकाः आध्यात्मिकनागरिकाः च सज्जीकर्तुमेव समर्थभारतस्य प्रथमा आवश्यकता वर्तते।”
भारतम् एकम् दुर्भाग्यशालीन् राष्ट्रमस्ति, यतः अत्र केचन् जनाः सन्ति ये राष्ट्रीयतां एव प्रश्नाः कुर्वन्ति, एवं सः खेदः प्रकटितवान्। "वेदादी साहित्यानि अस्मानम् राष्ट्रस्य व्याख्या यच्छन्ति। पुरातने वाङ्गमये यत्किमपि अस्ति, तत् अस्मानम् प्रतिपदं मार्गदर्शनं करोति। समर्थभारतम् चारित्र्यवानभारतञ्च अधुनां आवश्यकमेव, अपि जगद्गुरुभारतम् महान् आवश्यकता अस्ति," इत्यपि सः कथितवान्।
प्रतिकूल घटनाया कारणात् नैराश्यं न धारयेत्, एवं कथयन् सः अधिवेशनेsस्मिन् उपस्थितानाम् २००० तः अधिकानाम् कार्यकर्तृणाम् प्रेरणाम् अददात्।

 राष्ट्रिय विद्यालयकायिकक्रीडा - केरलाय किरीटम्।
पूने>भारतस्य विद्यालयछात्राणां कालज्येष्ठकायिकक्रीडायां केरलस्य किरीटप्राप्तिः अनुस्यूततया सप्तमवारमेव अस्यां स्पर्धायां केरलस्य सर्वाधिपत्यम्। एकादश सुवर्णपतकानि, त्रयोदश रजतपतकानि, सप्त कांस्यपतकानि च प्राप्य आहत्य ११४ अङ्कैरेव केरलस्य किराटधारणम्।
       आतिथेयराज्यं महाराष्ट्रा   द्वितीयस्थानं प्राप्तवत्। तमिळनाट् राज्येन तृतीयस्थानं प्राप्तम्। प्राप्ताङ्कानां गणनां विहाय प्राप्तपतकानां संख्यामनुसृत्य स्थाननिर्णयं कृतमित्यनेन तमिल् नाट् राज्यस्य प्रतिषेधः संवृत्तः। अङ्कगणनायां तमिळनाट् ६०, महाराष्ट्रा ४५ इति क्रमेण आस्ताम्।