OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 1, 2017

वानाक्रै आक्रमणस्य पृष्ठत:  उत्तरकोरिया न; चैना ?
लण्डन्>  वानाक्रै आक्रमणस्य पृष्ठत: चैनादेशीया: साङ्केतिकचूषका: इति पठनम्। " फ्लाष् पोयिन्ट् " नामिकाया: सैबर् सुरक्षासंस्थाया:  विदग्धा: कर्मकरा:  एव विशदीकरणैस्सह रङ्गं प्रविष्टा:। मालवेयर् बाधितेषु सङ्गणकेषु  मोचनद्रव्यम् अर्थित्वा प्रत्यक्षीभूतेषु सन्देशेषु भाषापरा: प्रत्येकता: शोधयित्वा एव चैनाबन्ध: सूच्यते। व्यत्यस्तराष्ट्रेषु   अष्टाविंशति: भाषासु सन्देशा: प्रत्यक्षीभूता: । एतेषु चीनाभाषायाम्  प्रत्यक्षीभूते सन्देशे एव व्याकरणनियमा:  ससूक्ष्मम्  पालिता:। आङ्गलेयम् चीनाभाषाम् च विहाय  अन्या: भाषा: सङ्गणकसाह्येन परिभाषिता: ( अनूदिता: )  इत्यपि लक्षिता: । आङ्गलेये च व्यापकतया व्याकरणदोषा:  उन्नीता: तै:। अत: चीनाभाषाविदग्धेन केनचित् सन्देशा: प्रेषिता: भवेयुरिति विदग्धा: अभिप्रयन्ति। भाषावैशिष्ट्यमात्रम् पुरस्कृत्य  आक्रमणस्य पृष्ठत: चैना एवेति वक्तुं न शक्यते   इत्यपि ते वदन्ति। वानाक्रै आक्रमणस्य उत्तरकोरियया सह अभेद्यबन्ध: अस्तीति प्रस्तूयमानम् आवेदनपत्रं  अमरीकाया: प्रमुखसैबर् सुरक्षासंस्थया सीमान् टेक् द्वारा गतसप्ताहे एव  बहिराविष्कृतम्। यू के नाश नल् क्रैम् एजन्सी , यू एस् अन्वेषणविभाग: एफ् बी ऐ, यूरोपस्य आरक्षक एजन्सी यूरोपोल्  एतानि केन्द्राणि वानाक्रै आक्रमणम् अधिकृत्य अन्विषन्ति ।