OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 11, 2017

शुनकानां विपणने अपि नियन्त्रणम्।
नवदिल्ली> वाणिज्यं लक्ष्यीकृत्य शुनकानां प्रजननाय विक्रयणाय च केन्द्रसर्वकारेण नूतनव्यवस्थानियन्त्रणादिकम् आयोजितम्। प्राणिहिंसानिरोधननियमस्य आधारे एव नूतनव्यवस्था आयोजिता। धेनुनाम् अलङ्कारमत्स्यानां च विक्रयण-प्रदर्शनमधिकृत्य आयोजितेन नियन्त्रणेन सह एव केन्द्रवनं-परिस्थितिमनत्रालयेन सारमेयानां कृते अनुशासनं कृतम्।
     मासद्वयोनानां शुनकानां विक्रयणं निरुध्यते। बालशुनकानां परीक्षणार्थं विक्रयः अपि निरुध्यते। प्रजननकेन्द्रेषु अवश्यमानाः सुविधाः करणीयाः। यथेष्टं भोजनं जलं स्थानम् इत्यादयः सज्जीकरणीयाः इत्यपि नूतनविज्ञापने अन्तर्भावितमस्ति।