OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 15, 2017

उत्तरप्रदेशे नियमलङ्घकानां लोकयानचालकानां भावचित्रग्रहणे तु पुरस्कार:।
        लख्नौ>नियमलङ्घकेभ्य: लोकयानचालकेभ्य: दण्डनविधानं शाक्तीकर्तुं नूतनपद्धत्या सह उत्तरप्रदेशसर्वकार:। वाहनं चालयन् एव दूरवाणीसम्भाषणं, नियमलङ्घनं  वा कुर्वत: चालकस्य भावचित्रं स्वीकृत्य "वाट्स् आप् " माध्यमेन गतागतविभागाय प्रेषयितुं शक्यते। एवं ये चित्राणि प्रेषयन्ति, तेभ्य: पुरस्कारान् दातुं च सर्वकारेण निश्चितमिति  पी टी ऐ न्यवेदयत्। यानचालनसमये जङ्गमदूरवाण्या सम्भाषणं  नियमेन निरोधितं चेदपि  यात्रिका: प्रतिदिनम् परिदेवनानि कुर्वन्ति इति  उत्तरप्रदेशस्य गतागतमन्त्री स्वतन्त्रदेवसिंह: अवदत्।  अत: यात्रिकाणां साहाय्यार्थमेव  एतत् क्रमीकरणं स्वीकृतम्। नियमलङ्घकानां यानचालकानां चित्रं गृहीत्वा यात्रिका: प्रेषयितुमर्हन्ति। चित्रं गृहीत्वा प्रेषकाणां यात्रिकाणां कृते  रूप्यकपुरस्कारं यच्छेयु: इत्यपि स:  न्यवेदयत्। क्रमीकरणस्य एतस्य कृते यात्रिकाणाम् पक्षात् उत्तमप्रतिकरणमपि लभते इति मन्त्री सूचितवान् । आशयोयं द्विधा सफलीकृत: भवेत्, स: योजितवान्।  नियमलङ्घनम् सूचयितुम् अधिकार: प्राप्त: इति  चिन्ता यात्रिकाणाम् भवेत्।  तथैव चालका: दायित्वबोधयुक्ताश्च भवेयु: इति प्रतीक्षापि तेन प्रकटीकृता। नियमलङ्घकानां षण्मासं यावत् कारागारवास: सहस्ररूप्यकाणां  दण्डनं च प्राप्तव्ये  बहुत्र एतानि नियमलङ्घनानि नैव आवेद्यन्ते।  एतस्य परिहाररूपेणापि  आशयोयम् उत्तरप्रदेशसर्वकारेण  रूपीकृत:। अनेन अश्रद्धया वाहनचालनेन सम्भूयमानापघातान् न्यूनीकर्तुं  शक्नुम: इत्यपि स: प्रतीक्षाम् प्राकटयत्।।