OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 13, 2017

मत्स्यबन्धननौका महानौकाघट्टनेन भग्ना - द्वौ मृत, एकः अदृष्टः।
कोच्ची> केरले कोच्ची समुद्रतटात् चतुर्दश नोट्टिक्कल् मैल् [२६ कि.मी]परिमिते दूरे कीलेन बन्धितां "कार्मल् माता" नामिकां मत्स्यबन्धननौकाम् "आम्बर् एल्" इत्याख्या पण्यवस्तुयुक्ता महानौका घट्टति स्म। दुर्घटनायां द्वौ धीवरौ मृतौ। एकः अदृष्टः अभवत्।  रविवासरे प्रत्युषसि मत्स्यबन्धनानन्तरं धीवरेषु सुप्तेषु इयं दुर्घटना जाता।