OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 3, 2017

कूटंकुलम् आणवनिलयाय रूस् राष्ट्रस्य साहाय्यम्। 
 सेन्ट् पीटेर्स्बर्ग्> तमिल् नाट् राज्ये कूटंकुलम् अणुशक्तिनिलयस्य अन्तिमपादद्वय-निर्माणाय रूस् राष्ट्रस्य आर्थिकसाहाय्यं लभते। एतदनुरूपे सम्मतिपत्रे भारतप्रधानमन्त्री नरेन्द्रमोदी रष्याराष्ट्रपतिश्च सेन्ट् पीटेर्स् बर्ग् मध्ये कृतयाः चर्चायाः अनन्तरं हस्ताक्षरं कृतवन्तौ। अणुशक्तिनिलयस्य पञ्चम षष्ठ पादाभ्यामेव रूस् राष्ट्रस्य साहाय्यं लप्स्यते। सहस्रमेगावाट् परिमितं वैद्युतिम् उत्पादयितुम् एकैकं पादं समर्थमस्ति।