OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 13, 2017

 भूगर्भदुर्गादपि भीकरान् द्रष्टुं शक्यते; सैन्यशक्तिवर्धकं रडार्।
         नवदिल्ली > गुप्तान् गोलिकास्त्रप्रयोक्तॄन् भीकरान् इत: परम् भारतीयसेना न बिभ्येत्। भूगर्भप्रकोष्ठेषु  गृहान्तर्भागेषु वा गुप्तान्  भीकरान्  द्रष्टुं साध्यानि  अत्यन्ताधुनिकरडारयन्त्राणि सेनाया: स्वकीयानि  भवन्ति ।  यु एस् , इस्रायेल् राष्ट्रेभ्य: सेना हैटेक् रडारयन्त्राणि क्रीणाति स्म। काश्मीरे नियन्त्रणरेखायां
च पाक्भीकराणां गुप्तातिक्रम: तथा अक्रमाश्च व्यापकरीत्या लक्षिता:  इत्यत: सेना  आधुनिकसङ्केतानधिकृत्य  अचिन्तयत्। सूक्ष्मवीचीतरङ्गान् ( मैक्रोवेव् तरङ्गान् ) आधारीकृत्यैव रडारस्य प्रवर्तनम्। कश्मीराधित्यकायाम् भीकरान् प्रतिरोद्धुम्  इदानीमेव एतादृशरडार् यन्त्राणि उपयुज्यन्ते इति उन्नतसैनिकवृत्तानि अवदन्। अतिसूक्ष्मता एव रडार् यन्त्राणां सविशेषता।   सविशेषभित्तीनाम् अन्त: , गृहान्तर्भागे, भूगर्भप्रकोष्ठान्त: वा गुप्तान् भीकरान् रडार् द्वारा  कृत्यतया  दृष्टिपथान् कर्तुं शक्यते। सैनिकानाम् पक्षे मनुष्यनाशं न्यूनीकृत्य  प्रहरशेषीवर्धनमेव तन्त्रम् । जनवासमेखलासु जनान् कवचत्वेन स्वीक्रियमाणान्  भीकरान् कृत्यतया लक्षीकर्तुं  शक्यते  इत्येतत् तस्य  सक्रियता।