OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 15, 2017

अभिज्ञानपत्राणां प्रतिलिपयः नवमाध्यमेन न दद्युः 
त्रिशिवपेरुर्> वैयक्तिकसङ्केताः तथा प्रत्यभिज्ञान पत्राणां प्रतिलिप्यः च वाट्स्-आप्, फेस्-बुक् आदि नवीनमाध्यमद्वारा विनिमयः मास्तु इति आरक्षकाणां अन्तर्जालावेक्षकविभागेन स्पष्टीकृतम्।  विनिमयः पटलद्वारा भवति चेत् एतस्य दुरुपयोगसाध्यता अस्ति।  स्वकीय प्रमाणपत्राणां प्रतिलिपयः सार्वजनिक-सङ्गणकयन्त्रे स्थापयति चेत् तदपि आपत्करः इति अपराधान्वेषण-सङ्घेनापि व्यक्तीक्रियते।  एतादृशान् प्रमाणान् उपयुज्य अन्तर्जालापराधाः वर्धिताः इत्यनेन  एतादृशी उद्घोषणा।  मुख्यप्रमाणानां प्रतिलिपयः जंगम दूरवाण्यामपि मा स्थापयेत्।  ई-मेल्, फेस् -बुक्, ट्विट्टर् आदि उपयुज्यानान्तरं  लेखतः बहिरागमनं करणीयम्।  एतान् उपयुज्य कापुरुषाः अपराधान् कर्तुं प्रयत्नं कुर्वन्तः सन्ति इति आरक्षकाः वदन्ति।