OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 29, 2017

एष्यायां विद्यमानासु अतिबृहत्तमां युद्धनौकां चैना जले अवारोहयत्।
षाङ्हाय्>भारतं विस्मयीकारयित्वा चीनया  स्व बृहती युद्धनौका जले अवरोहितम्। ऐषियाः बृहत्तरा युद्धनौका टैप् ०५५ विनाशकारिणी युद्धनौका चैनया  षाङ्हाय् तीरे प्रदर्शितम्। एतादृश्यः चतस्रः युद्धनौकाः निर्मातुं चैनायाः योजना अस्ति। मिसैल् शस्त्राणि त्रोटयितुं तथा बृहद् लक्ष्यं भेत्तुं च युद्धनौका समर्था। एवम् अतिरिच्य सम्पूर्णतया शस्त्राणां विन्यासानन्तरं तस्याः १२००० टण् भारः स्यात्। विश्वस्य अतीव विनाशकारिण्याः युद्धनौकायाः निर्माणं इदानीं यावत् चैना सेना अगोपयत्। ह्रस्वेन कालेन अस्य निर्माणं पूर्तीकृतम् इति चैना माध्यमैः प्रस्तुतम्।