OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 14, 2017

स्वातन्त्र्यप्राप्तेरनन्तरं नवषष्टिवर्षेषु अतीतेषु, उत्तरप्रदेशे फकीरखेराग्रामे वैद्युति:  आगता।
      
अलहाबाद: > स्वातन्त्र्यप्राप्तेरनन्तरं नवषष्टिवर्षेषु अतीतेषु, उत्तरप्रदेशस्य मजरा फकीरखेराग्रामम्   अन्धकारात् स्वातन्त्र्यम् प्राप्तम् तत् तु गतदिने एव। दीर्घप्रतीक्षाया: अन्ते ग्रामेस्मिन्  वैद्युति: प्राप्ता।  गाननृत्तघोषै: ग्रामवासिन: वैद्युतेरागमनम् आघुष्टवन्त:।  भारतस्य विकसनं वर्धनं च चन्द्रयानमपि अतिक्रम्य अग्रे गमनसमये एव नवषष्टि: वर्षाणि यावत् ग्रामेनैकेन वैद्युत्यै प्रतीक्षा करणीया अभवत्। ग्रामे बच्चस्य गेहे प्रप्रथमं गोलदीपे प्रकाशिते  नृत्तं कृत्वा ग्रामीणा: सन्तोषमेनम् प्राकाशयन्। प्रथमदिने तावत् दारिद्र्यरेखायाम् अन्तर्भूतानाम् पञ्चत्रिंशत् कुटुम्बानां वैद्युतिबन्ध: प्राप्त:। दारिद्र्यरेखाया: उपरि (ए पी एल्)  विभागस्य एकस्य कुटुम्बस्यापि कृते वैद्युति: दत्ता इति दौत्यस्वीकारात्परम् विंशतिदिनान्तरे  ग्रामस्य वैद्युतिलभ्यताम् सफलं कृतवान् लेसाया: सामान्यप्रबन्धक: आशुतोषश्रीवास्तव: अवदत्। केन्द्रसर्वकारस्य ग्रामीणवैद्युतीकरणयोजनानुसारमेव ग्रामे वैद्य़ुतिम्  प्रापयन्। आहत्य एकविंशतिर्लक्षं रूप्यकाणि  पद्धत्यै व्ययीकृतानि  इत्यपि श्रीवास्तवा योजितवान्।