OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 17, 2017

कोच्ची मैट्रोरेलसेवायाः उद्घाटनम्
 प्रधानमन्त्री नरेन्द्रमोदी अद्य कोच्चि मेट्रो-रेल-यानसेवायाः उद्घाटनम् अभवत् , अत्रावसरे केन्द्रीयनागरविकासमन्त्री वैंकयानायडुः केरलस्य राज्यपालः पी.सदाशिवमः राज्यस्य मुख्यमन्त्री पिनाराई-विजयनः मैट्रोमैन् इति नाम्ना प्रसिद्धः ई.श्रीधरश्च उपस्थिताः आसन् | ध्यातव्यमिदं यत् कोच्ची मैट्रोरेल-सेवायाः किञ्चित्भागः सौरोर्जेन  सञ्चालितो भविष्यति। प्रथमे चरणे अलुवा स्थासनात् पलारीवट्टम् स्थासनं यावत् मैट्रोसेवा सञ्चाल्यते, पञ्चविंशति किलोमीटर-मिता मैट्रोसेवा जनसामान्येभ्यः सोमवासरात् प्रारप्स्यते, अस्यां परियोजनायाम् एकादश मेट्रो-स्थासनानि विद्यन्ते |