OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 8, 2017

१२० यात्रिकैः सह अप्रत्यक्षस्य म्यान्मार विमानस्य अवशिष्टानि प्राप्तानि।
याङ्कूणः>१२० यात्रिकैः सह अप्रत्यक्षस्य म्यान्मार विमानस्य अवशिष्टानि प्राप्तानि। आण्डमान समुद्रे विमानस्य इति शङ्कितानि अवशिष्टानि प्राप्तानि। सेनापुरुषाः तेषां परिवारः मिलित्वा १०६ यात्रिकैः तथा चतुर्दश विमान कर्मकाराः च आसन् विमाने। दावे नगरात् १३६ कि मी दूरे अवशिष्टानि प्राप्तानि। अन्वेषणं प्रचलति। विमानानि नौकाः च अन्वेषणे भागं भजन्ति।
दक्षिणनगरस्य मेय्कस्य रंगूणस्य च मध्ये विमानं अप्रत्यक्षं जादम्। प्रादेशिकसमयं मध्याह्ने १.३५ समये विमानेन सह बन्धं च्छिन्नं जातम्। विमानस्य केनापि साङ्केतिक समस्याहेतुना अप्रत्यक्षं जातमिति सूचना।