OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 18, 2017

 ज्ञानस्य वास्तविकं लक्ष्यं सामाजिकम् आर्थिकपरिवर्तम्- भरतस्य प्रधानमन्त्री
पि एन् पणिक्कर्
   कोचि>प्रधानमन्त्रिणा नरेन्द्रमोदिना  प्रोक्तं यत् ज्ञानं न केवलं साक्षरतापर्यन्तं भवेत् अपितु ज्ञानस्य वास्तविकं लक्ष्यं वर्तते यत् अनेन  सामाजिकम् आर्थिकपरिवर्तम् च आनेतव्यम्। कोच्चिनगरे पी.एन्.पणिक्कर् फाउंडेशन्  इत्यस्य अध्ययनमाससमारोहस्य  उद्घाटनसमारोहे भाषमाणेन प्रधानमन्त्रिणा मोदिना  प्रतिपादितं यत् श्रेष्ठज्ञानेनैव सुदृढ़समाजस्य निर्माणं भवति। आंकिकीय साक्षरतायाः महत्वं प्रतिपदयता तेन प्रतिपादितं यत् पणिक्कर-फाउंडेशन आंकिकीय साक्षरतां समाचरति इति हर्षविषयः।

प्रधानमंत्रिणा उक्तम् यत् अनेन प्रयासेन महत्परिवर्तनं भवितुं शक्यते अपि च तेन जनाः अध्यर्थिता: यत् कस्यापि अभिनन्दनसमये तस्मै उपहारस्वरूपेण पुष्पगुच्छस्य स्थाने  पुस्तकं प्रयच्छन्तु।

शिक्षायाः साक्षरतायाश्च केरलराज्यस्य उपलब्धयः  प्रशंसयन् श्रीमोदिना न्यगदयत् दक्षिणभारतस्य तटवर्तिप्रदेशः सर्वदा राष्ट्रस्य पथप्रदर्शकः प्रेरणास्रोतश्च विद्यते|