OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 16, 2017

महाट्टालिकाभवनम् अग्निगोपुरम् अभवत्, अनेके हता:।
     लण्डन्>अनुवर्तिभीकराक्रमणानाम्  आघातात् अनुत्थितं लण्डन्नगरं कम्पयित्वा  महाग्निबाधा। नगरस्य पश्चिमदिशि नोट्टिङ् हिल् प्रदेशे विद्यमानं  महाट्टालिकाभवनम्  अक्षरार्थे अग्निगोपुरम् अभवत्। द्वादशजना: हता: इति प्राथमिकनिगमनम्। बुधवारे प्रात:  एव अस्य चतुर्विंशत्यट्टभवनस्य अग्निबाधा लक्षिता।  घण्टानामनन्तरमपि  भवनम् ज्वलदेव भवति। अस्मिन् भवनसमुच्चये द्विशतं जना: वासं कुर्वन्ति इति चिन्तयति। अग्निबाधाकारणं न स्पष्टम्। अनेके हता: स्यु: इत्यपि  विचार्यते। किन्तु अस्मिन् विषये औद्योगिकस्थिरीकरणं  नास्ति। कति जना: मृता:  कति जना: क्षतदेहा:  इति कृत्यतया वक्तुं न शक्यते। अग्निनियन्त्रणे  अर्धमात्रं वा विजय: दृष्ट: चेदेव  एतादृशकार्येषु  निरीक्षणं साध्यम् भवति  इति चिन्तयति आरक्षकवृन्द: अग्निशमनसेना च। नोट्टिङ् हिल् प्रदेशस्य  लाटिमर् मार्गे  ग्रोण्फेल् टवर् नामकम् भवनमेव लण्डन् नगरचरित्रे एव अश्रुतपूर्वया अग्निबाधया विनष्टम्। द्वितीयाट्टस्य उपरिष्टादेव अग्निबाधाया: प्रारम्भ:। पश्चात् अग्नि: करालहस्तावृता । एकैकस्यापि अट्टस्य अग्निबाधा  जाता। भवनं यस्मिन् कस्मिन्नपि क्षणे  भूमौ पतेत् इति  स्थितिम् प्राप्तम्। अग्निशमनसेनाया: चत्वारिंशत् एककानाम् नेतृत्वे, अग्निनियन्त्रणप्रवर्तनानि   अनुवर्तितानि। शतसंख्यकानि अग्निशमनसेनाङ्गानि  जीवन्मरणसम्मर्दप्रवर्तनेषु नियुक्तानि  इति आवेद्यन्ते। लण्डन् नगरस्य पञ्चसु आतुरालयेषु   च चतुष्षष्टिजनान् प्रावेशयत् इति प्राथमिकनिगमने सूच्यते। एतेषु नैकेषां स्थिति: गुरुतरा। भवने रक्षामार्गविनष्टा:  जङ्गमदूरवाणीस्थकरदीपान् प्रकाश्य  साहाय्यम् अभ्यर्थयन्त: वर्तन्ते।  बहुवारम् अट्टगृहेभ्य: वैद्युतयन्त्रसामग्र्य:  महाशब्दै: सह  स्फोटनात्परम् बहि: पतिता:।