OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 17, 2017

 भारतवंशजम्  चिप्  तन्त्रज्ञम् उन्नतवेतनेन सह  गूगिल् मध्ये  स्वीकृतवन्त:।
आप्पिल् मध्ये उद्योगस्थम् भारतवंशजम्  चिप्  तन्त्रज्ञम् उन्नतवेतनेन सह  गूगिल् मध्ये  स्वीकृतवन्त:। पिक्सलदूरवाणिभ्य:  चिप्निर्माणाय  एव मनु गुलात्तिनामकं चिप् तन्त्रड्ञं गूगिल्कारा: आप्पिलत: आकृष्टवन्त:। गताष्टवर्षेभ्य:  आप्पिल्मध्ये   क़र्म करोति स्म मनु गुलात्ति:।  स्वस्य नूतनकार्यालय: गूगिल्  तत्र  ए ओ सी तन्त्रविभागस्य नायकस्थाने एव नियमनम् इत्यपि  मनु गुलात्ति: लिङ्क्डिन् परिचायनपत्रे दिनानुगुणविवरणं दत्तवान्। विभिन्नसंस्थासु पञ्चदशवर्षेभ्य: चिप्निर्मातृस्थानके कर्म कुर्वन्नासीत् मनु:। अस्याम् मेखलायां आहत्य सप्तविंशतिवर्षाणाम् प्रवृत्तिपरिचय: अस्यास्ति।