OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 1, 2017

मुम्बै नगरे ११७ संवत्सरं यावत् पुरातनं  अट्टशूलागृहं भग्नम् । मृतानां संख्याः ३४ अभवत् ।
मुम्बै> पुरातनं पञ्च अट्टयुतं प्रासादं भग्नमभवत् । दुर्घटनायां चतु स्त्रिंशत् (३४) संख्याकाः जनाः मृताः।  प्रासादा वशिष्टानां मध्ये पतितान् सर्वानपि बहिरानीताः इति अग्निशमन-सेनया उक्तम्। मृतेषु चतुविंशाति (२४)पुरुषाः नव (९) स्त्रियः विंशति (२०) दिनस्य आयुष्कः शिशुः च अन्तर्भवति।  व्रणिताः पञ्चदशाः (१५) विविधेषु आतुरालयेषु प्रविष्टाः। सप्तचत्वारिंशत् जनाः रक्षिताः च।

    राष्ट्रियदुरन्त-निवारणसेना, अग्निशमनसेना, आरक्षकाः च मिलित्वा कृतेन प्रयत्नेन जीवाः रक्षिताः।  षट् अग्निशमनसेनाङ्गानाङ्गाः एकः त्वरितनिवारणसेनाङ्गः  च व्रणिताः

गुरुवासरे प्रातः एव आसीत् इयं दुर्घटना। एकनवत्यधिक सप्तशतं (७९१) आलयाः दुर्घटनावस्थायां सन्तीति पठनफलाधारेण प्रादेशिकसर्वेकारेण उद्घोषणा प्रसारिता आसीत्