OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 13, 2017

बाह्याकाशयात्रिकानां कृते नूतनं सुरक्षावस्त्रम्
स्पेस् एक्स् इति संस्थायाः अधिपः एलन् मस्क्  इत्यनेन प्रकाशितम्  इन्स्टग्रां चित्रेण आदर्शरूपस्य शिरस्त्राणयुतं सम्पूणरूपमेव दृष्टुं शक्यते । नासा संस्थया परिकल्पितं  VEHICULAR MOBILITY UNIT (EMU) आदर्शरूपम् एव इदानीं नासा संस्थयाः बाह्याकाश यात्रिकैः उपयुज्यते। अधुना अधिकाः न्यूनताः EMU मध्ये सन्तीति आवेदितः इत्यतः न्यूतनमिदं परीक्षणम्। बाह्याकाश-यात्रा-वस्त्रस्य उपभागसहितं विंशति पौण्ड् (pound) भारमानम् एव नूतनस्य आदर्शवस्त्रस्य भवति। पूर्वतन वस्त्रस्य भारः त्रिंशत् pound आसीत्। यत्र अत्यधिकं मर्दः भवति तत्र  गम्यते तदा यात्रिकानां सुविधा प्रदानाय भवति  वस्त्रस्य भारन्यूनता करणम्।  स्पेस् संस्थायाः कर्मकाराः मार् वल्, जोस् फर्णाण्टस्, मस्क् प्रभृतयः भवति नूतन बाह्याकाश वस्त्रस्य आविष्कर्तारः।  बाह्याकाश यात्रिकाणां कृते नूतन बाह्याकाशवस्त्रं परिकल्पितं  नासा संस्थया पूर्वं वार्ता प्रकाशितम् आसीत्। आगामी जूण् मासाभ्यन्तरे बाह्याकाशयात्रिकैः नूतनं बाह्याकाशवस्त्रं धृत्वा साध्यते इति नासा संस्थायाः प्रतीक्षा।