OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 23, 2017

येन्चेङ्‌नामक लवणतडागस्य वर्णपरिवर्तनं सञ्जातम्। 
बीजिङ् - चीनदेशस्थस्य प्रसिद्धस्य येन्चेङ्‌नामक लवणतडागस्य वर्णपरिवर्तनं सञ्जातम्। तडागैकभागस्य इदानीं पाटलवर्ण: (श्वेतरक्तवर्ण:),अपरभाग स्य हरितवर्णश्च । चीनदेशस्य मरणसागर: इति येन्चेङ्‌लवणतडाग: प्रसिद्ध: । 'डुनालिल्ल सलैन' इति आल्गायाः सन्निधिरेव येन्चेङ्‌तडागास्य पाटलवर्णस्य कारणम्। बहवः सन्दर्शकाः तडागस्य वर्णपरिवर्तनं द्रष्टुम् आगच्छन्ति। लोके सोडियंसल्फेट् इत्यस्य सान्निध्ययुक्तेषु त्रिषु अन्यतमःतडागः एषः ।