OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 4, 2017

जी एस् टी एकीक्रियते- औषधमूल्यं न्यूनं भविष्यति।
नवदिल्ली > औषधानां पण्य-सेवनकरम् एकीकृत्य प्रतिशतं पञ्च इति क्रमे भविष्यति। आगामि जी एस्. टी. समित्याम्  अस्य निर्णयः भविष्यति। एकीकृत-जीएस्टी द्वारा औषधानां मूल्यं न्यूनं भविष्यति। अधिकतया 'जनरिक्' औषधानि व्यापकरीत्या वितीर्यते चेत् जनानाम् आश्वासप्रदः भविष्यति। पूर्वं अवश्यौषधानां मूल्यम् अधिकम् आसीत्। पण्यसेवनकरस्य आगमनानन्तरं करः प्रतिशतं १२ इति न्यूनीकृतः। मधुमेहौषधस्य अन्येषां जीवरक्षौषधानां च करः प्रतिशतं पञ्च इति न्यूनीकृतः। विविधेभ्यः  मण्डलेभ्यः करः इतोपि न्यूनीकर्तुं सम्मर्दः अस्ति इत्यस्मात् १५% तः ५% यावत् न्यूनीकरिष्यते। कर न्यूनीकरणे अधिकारः जि एस् टी आयोगस्यैव। आयोगस्य आगामि उपवेशने करः न्यूनी करिष्यते।