OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 21, 2017

केरळेषु नवरात्रिकालीनस्य सङ्गीतोत्सवस्य अद्य सन्ध्यायाम् शुभारम्भः
ट्रिच्ची कश्यप् महेशस्य  सङ्गीतार्चना - नेटुम्पाशेरी समीपे पोय्काट्टुशेरी श्रीकुरुम्बा देवालये।
कोच्ची> शरन्नवरात्रिः भारते सर्वत्र आघुष्यते। केरळे विशेषतया नवरात्रीयुतः दशमदिनत्मकः उत्सवः प्राधान्यतया आघुष्यन्ते। दशम्यां प्रभाते विद्यारम्भः इति प्रसिद्धः बालिकाबालकानां अक्षरलेखनद्वारा अध्ययनस्य आरम्भः एव भाविष्यति। केरळे प्रसिद्धे पनच्चिक्काट्, परवूर् मुकाम्बिका, कालटी श्रृंगेरिमठम् इत्येतेषु स्थानेषु सङ्गीतार्चनया पर्वः समारब्धः।