OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 27, 2017

GST नाम करव्यवस्थायाम् आयोज्य मृत्तैलस्य मूल्यनियन्त्रणम् ।
‍                 त्रिश्शिव पेरूर्> मृत्तैलानां मूल्यं पण्यकर सेवननियमे अन्तर्भावयति चेत् (जि एस् टि ) मुल्यनियन्त्रणं शक्यते इति पेट्रोलियं मन्त्री धर्मेन्द्र -प्रधानः अवदत्I एतदर्थं पेट्रोलियंमन्त्रालयः केन्द्रसर्वकाराय पत्रं प्रेषितवान् इति मन्त्रिणा वार्तासम्मेलने उक्तम्।
                आयः न्यूनीकृत्य मूल्यं न्यूनीकर्तुम्   मृत्तैलशालाः आदिष्टाः च। राज्यसर्वकारेण तेषां आयवर्धनाय करः २६% तः ३४% इति वर्धितः।  एतदेव मूल्यवर्धनस्य मुख्यं कारणम् इति सः अवदत्।