OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 4, 2017

सर्वान् अनादृत्य उत्तरकोरियाराष्ट्रपतिः किम् जोङ् उन् - लोकराष्ट्राणि मिलितानि।
  नवदिल्ली> लोकराष्ट्राणाम् अवज्ञाम् ऐक्यराष्ट्रसभाया: उपरोधांश्च उल्लङ्घ्य उत्तरकोरियेन कृतम् हैड्रजन् स्फोटकपरीक्षणम् विमृश्य रूक्षविमर्शनेन सह यू एस् राष्ट्रपति: डोनाल्ड् ट्रम्प् आदय: लोकनेतार:। उत्तरकोरियेन एतावता कृतेषु आणवपरीक्षणेषु महत्तरम् भवति एतत्। रिक्टर् मापिकायाम् षट् दशांशं त्रीणि इति तीव्रतां मापितम् परीक्षणम् भूचलनस्यापि कारणमभवत्। पश्चात्तलेस्मिन् उत्तरकोरियां विरुद्ध्य रूक्षविमर्शनेन सह लोकराष्ट्राणि रङ्गं प्रविष्टानि। अमरीकाम् सम्बद्ध्य अतिशक्तभीषणं जनयन्ति उत्तरकोरियस्य वाच: प्रवृत्तयश्चेति, हैड्रजन् स्फोटकपरीक्षणमनुवर्त्य ट्रम्पेन ट्वीट् सन्देश: प्रेषित:। तेषां कृते आलम्बदायकम् अनन्यराष्ट्रं चैनाम् प्रत्यपि शक्ता भीषा लज्जावहश्चेति उत्तरकोरियस्य परिवर्तितेत्यपि ट्रम्प: असूचयत्। उत्तरकोरियाया: हैड्रजन् स्फोटकपरीक्षणम् भारतेनापि अतिशक्तभाषया अपलपितम्।
 दक्षिणकोरियस्य राष्ट्रिय सुरक्षासमित्या: सुप्रधानमेलने स्थिती: चर्चिता:। षष्ठवारमेव उत्तरकोरियेन आणवपरीक्षणं क्रियते। उत्तरकोरियस्य एकाधिपति: किम् जोङ् उन् नामकः हैड्रजन् स्फोटकेन सह तिष्ठन् चित्रं गतदिने बहिरागतम्। यू एस् राष्ट्रपति: डोणाल्ड् ट्रम्प् जप्पानस्य  राष्ट्रपतिना षिन्सो आबेन सह कृतां चर्चामनुवर्त्य एव उत्तरकोरियस्य प्रकोपनम्। गतदिने जाप्पानस्य उपरितल मिसैल् शस्त्रं प्रयुज्यापि उत्तरकोरियेन प्रकोपनम् सृष्टम्।  उत्तरकोरियायाम् अतीवप्राधान्ययुक्तघटना: यदा भवन्ति तदा केवलम् प्रत्यक्षीभूयमाना चतुस्सप्ततिवयस्का सरण्या: अवतारिका रि चुन् ही एव हैड्रजन् स्फोटकपरीक्षणवार्तां राष्ट्रम् व्यजिज्ञपत्।