OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 20, 2017

"आर्थिकमान्द्यं यथातथं" - सम्पद्व्यवस्था सुरक्षिता इति वादं निरस्य एस् बि ऐ। 
मुम्बई > भारतस्य आर्थिकव्यवस्था सुरक्षितेति केन्द्रसर्वकारस्य अभिमतं निरस्य राष्ट्रस्य वरिष्ठतमः  सार्वजनीनवित्तकोशः एस् बि ऐ। 'राष्ट्रे आर्थिकमान्द्यं सुस्थीयते। एतत्तु न क्षणिकं न तात्कािलिकम्।' वित्तकोशस्य गवेषणविभागेन कृते आवेदनपत्रे स्पष्टीकृतम्।
   मुद्रानिरोधः , पण्यसेवनकरसम्प्रदायस्य आयोजनं च राष्ट्रस्याभिवृद्धिं पश्चादगमयत् इत्यभिमतान् निरन्तरं प्रतिरुद्धमाने सन्दर्भे एव ईदृशं वृत्तान्तं बहिरागतम्। राष्ट्रस्य समग्राभ्यन्तरोत्पादनवृद्धिमानं [जि डि पि] ५.७% इति अधोगतमासीत्! किन्तु मान्द्यं केवलं साङ्केतिकमिति भाजपा दलाध्यक्षेण गतदिने प्रोक्तमासीत्।
    किन्तु मान्द्यं न केवलं साङ्केतिकं किन्तु याथार्थ्यमिति एस् बि ऐ संस्थायाः आवेदनपत्रे सूचितम्।