OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 27, 2018

अटलसंस्कृतसामान्यज्ञानप्रतियोगिता सम्पन्ना
     दिल्ली>आदरणीयस्य अटलबिहारीबाजपेई महोदयस्य जन्मदिवसस्योपलक्ष्ये संस्कृतरसास्वाद-संस्थायाः पक्षतः दिसम्बरमासस्य पञ्चविंशतितमे दिनाङ्के आमुखपटले "अटलसंस्कृत-सामान्यज्ञानप्रतियोगिताया:" विशालायोजनम् जातम्।
     प्रतियोगितायामस्यां प्रायशः पञ्चाशतधिकेकशतं जनानां प्रतिभागं जातम्। प्रथमे स्थाने गोरखपुरत: पंकज पाण्डेयः, द्वितीयस्थाने अहमदाबादतः सुमनलता शर्मा बधेका, तथा च तृतीयस्थाने चेन्नैतः आबु नुराईन् च आसन्।
    सर्वे प्रतिभागिनां कृते आदरणीय: डॉ॰ मदनमोहन  उपहारस्वरूपेण पुस्तकानि प्रेषयिष्यन्ति इति आयोजकैः उच्यते। अस्यां प्रतियोगितायां आयोजिकाया: भूमिकायां साक्षी चौरसिया, निर्णायकरूपेण निरुपमा प्रधान, आंचल गर्गः तथा च जगदीश डाभी आसन्। संस्कृतरसास्वाद-संस्थाया: संस्थापकः अमित ओली महोदयेन सर्वेषां प्रतिभागिनां कृते शुभाशया: प्रदत्ताःताः၊