OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 2, 2019

उपग्रहाणि एकस्मिन् समये त्रिषु विभिन्नपथेषु विक्षिप्य इतिहसं विरच्य 'इस्रो'।
   श्रीहरिक्कोट्टा> भारतस्य वैदेशिकराष्ट्राणां च नवविंशति (29) उपग्रहाणि पि एस् एल् वि सि ४५ इति आकाशबाणम् उपयुज्य विक्षिप्तानि। विगते मङ्गलवासरे प्रभाते ९.३० वादने सतीष् धवान् बाह्याकाश केन्द्रात् आसीत् । विक्षेपणम्।  भारतस्य एमिसाट्, अमेरिक्कस्य २० उपग्रहाणि, लित्वानियस्य द्वे उपग्रहे, स्विसर् लन्टस्य एकं स्पेयिनस्य एकं च भ्रमणपथं  प्रापयितम्।  होरात्रयस्य यत्नेन  साफलता अभवत्I

    एमिसाट् उपग्रहं विहाय अन्यानि सर्वाणि उपग्रहाणि वाणिज्य आवश्यकाय भवन्ति ।  एमिसाट् ग्रहस्य भारः ४३६ किलोमितं भवति। उपग्रहाणि सर्वाणि प्रप्रथमतया एकस्मिन् समये त्रिषु विभिन्नभ्रमणपथेषु विक्षिप्तानि इत्यस्ति विशेषता। शत्रुराष्ट्रस्य प्रतिध्वनिग्राहीतः सूक्ष्म विवरणानि समाहर्तुं इदम् उपग्रहम् उपकारकं भवति।