OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 12, 2019

लोकसभा-निर्वाचनस्य प्रथमसोपानम् समाप्तम्। आन्ध्राप्रदेशे आक्रमणेषु द्वौ हतौ।
     नवदिल्ली> लोकसभा निर्वाचनस्य प्रथम सोपानं सम्पन्नम्। २० राज्येषु ९१ मण्डलेषु एव अद्य मतदान मभवत् । लब्धां  गणनाम् अनुसृत्य सिक्किं ६०% मिसोरम् ६०% नागालान्ट् ७८%, मणिपुरम् ७ ८.२%, त्रिपुर ८१%, असं(५) ६८%, प. बंगाल् (२) ८१ %, आन्टमान् निक्कोबार् (१) ७०.६७%, आन्ध्रं (२५) ६६ %, उत्तराखण्डम् (५) ५७.८५%, जमुकाश्मीर् (२) ५४.४९%, तेलङ्काना (१५) ६०%, छत्तीस् गढ् (१) ५६%, अरुणाचल् (२) ६६%, बिहार् (४) ५०%, लक्षद्वीप् (१) ६६%, महाराष्ट्रम् (७)५६%, मेघालयम् (२) ६७.१६%, ओडीषा (४) ६८%, यु पि (८) ६३६९% इति क्रमेण अस्ति मतदान स्थितिः। 
आन्ध्राप्रदेशे दुरापन्ने कलहे द्वाै निहतौ। वै एस् आर् कोण्ग्रस् टी डी पि दलयोः प्रवर्तकौ भवतः एतौ।