OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 22, 2019

श्रीलङ्कायां स्फोटनपम्परा - २०५ हताः ; ४५० अधिकाः व्रणिताः।
कोलम्बो > श्रीलङ्कायां राजधानी कोलम्बोनगरमभिव्याप्य विविधस्थानेषु होराणामाभ्यन्तरे संवृत्तायां आत्मघातिस्फोटनपरम्परायां २०५ जनाः हताः। ४५० अधिकाः आहताः।
 ईस्टर दिने प्रभाते आसीत् स्फोटनम्। कोलम्बोनगरसमीपस्थायां मृगशालायां, कोछीगडा सेन्ट् आन्टणीस् चर्च्, नेगम्पो सेन्ट सेबास्ट्यन् चर्च् , बाटिकला चर्च् इत्येतेषु क्रैस्तवदेवालयेषु संग्री ला, सिन्नमण् ग्रान्ट्, किङ्स् बरी इत्येतेषु  निवाससमुच्चयेषु च स्फोटनानि अभवन्। स्फोटनस्य उत्तरदायित्वं केनापि इतःपर्यन्तं न स्वीकृतम्।