OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 27, 2019

'ऐ एन् एस् विक्रमादित्य' महानौकायाम् अग्निबाधा - नाविकः मारितः।

  नवदिल्ली> भारतस्य विमानवाहिनी नौका ऐ एन् एस् विक्रमादित्यः इत्यस्मिन् आपन्नायाम् अग्निबाधायाम एकः नाविकः मारितः। कर्णाटकस्थ कार्वार्  महानौका निस्थानं प्रति आगमनसमये एव अग्नि बाधा अभवत् इति नाविकसेनया आवेदितम्। अग्निशमनप्रवर्तनानां मध्ये लेफ्टनन्ट् कमान्टर् डि. एस्. चौहानः मृतः।  चौहानस्य नेतृत्वे  आसीत् अग्निशमनप्रवर्तनानि। अधिकधूमेन चैहानः मूर्छितः अभवत्।  शीघ्रं तं नाविक आतुरालयं प्रविशत्। ततः पूर्वं मृत्युः अभवत्।
क्षिप्रम् अग्निः अधीना अभवत् इत्यनेन नौकायाः क्षमतायाः हानिः न अभवत् इति नाविकसेनया उक्तम्।