OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 30, 2019

भारतीयाभ्याम् अमेरिक्कस्य 'केमिक्कल्' पुरस्कारः।
    पेन्सिल्वानिय> अमेरिक्कस्य केमिक्कल् सोसैटी द्वारा दीयमानाय पुरस्काराय भारतस्य द्वाै वैज्ञानिकौ अर्हतां प्राप्तवन्तौ। शान्ति स्वरूप्, विवेक्‌ एम् प्रभु च भवतः एतौ।

  अलिगड् मुस्लीं विश्वविद्यालयतः फिसिकल् केमिस्ट्रि विषये डाक्टर् बिरुदं सम्पादिता शान्तिस्वरूपः ओ इ एम्‌ अनुसन्धानदलस्य अध्यक्षः भवति। पिट्‌स् बर्ग् पलेट्‌ ग्लास् संस्थायाः कर्मचारी भवति। पि पि जि उद्योग संस्थायाः अनुसन्धाननिर्देशकः इत्यादि स्थानेषु विराजितः आसीत्।

   केमिक्कल् इंज्जिनीयर् भवति विवेक्‌ पोली महाशयः। विपुलेषु अनुसन्धानेषु कार्यनिरतः आसीत्I २०१५ तमे पोली महोदयः इलट्रोलैट् इति योजनायां नायकः आसीत्। वेर्जीनिय पोलीटेक्निक् संस्थायाः बिरुदं, मासचु सेट् विश्वविद्यालयतः डाक्टर् बिरुदं च तेन अवाप्तम्।